B 135-19 Pārameśvarīmatatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 135/19
Title: Pārameśvarīmatatantra
Dimensions: 35.5 x 8.5 cm x 50 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/631
Remarks:


Reel No. B 135-19 Inventory No. 49528

Title Pārameśvarīmatatantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete; marginal damaged; fol. 28 is missing

Size 35.5 x 8.5 cm

Folios 49

Lines per Folio 8

Foliation figures in the middle right-hand margin on the verso

Place of Deposit NAK

Accession No. 4/631

Manuscript Features

After the colophon folio there is a list of content of the text covering one extra folio.

Excerpts

Beginning

❖  oṃ namo bhairavāya ||

śrīdevy uvāca ||

śrutaṃ deva mayā sarvvaṃ tvatprasādāvadhāritaṃ |

adhunā śrotum icchāmi pāramparyyakramāgataṃ ||

kathaṃ meruṃ (!) samutpannam (!) uddhāran tasya kīḍṛśaṃ |

///ntātaṃ (!) kīḍṛśan deva yatrotpannañ carācaram ||

ṣaḍvidhañ ca kulāmnāyaṃ ṣoḍhānyāsena saṃyutaṃ |

mantramudrāś ca vidyāś ca anekākāraviśmayam (!) ||

kathaṃ kena prakāreṇa meruma/// sthitam |

vāgeśvarī (!) mahāmāyā cāmuṇḍā kulanāyakā (!) (fol. 1v1–3)

End

guḍikāsiddhiṃ jānīyāl labhate nātra saṃśayaḥ |

uttare yamadūtī ca vilomena samuccaret |

gavākṣeṇa samāyuktaṃ vaṭapatrāṇi homayet |

akṣayaṃ labhate vittaṃ tathā mīśānabhāṣitaṃ |

mahālakṣmīvilomena bilvapatrājyasaṃyutaṃ |

aṣṭottarasahasreṇa vīrasiddhim avāpnuyāt ||

etat karmma aghorasya uktaṃ ca parameśvari |

yad icchet sādhayet kāryyaṃ asya maṃtraprabhāvataḥ ||    || (fol. 50v2–4)

Colophon

iti pārameśvarīmatanavakoṭisaṃhitāyāṃ caturāśītisāhasre (‥‥‥‥‥)catuścatvāriṃśatimaḥ paṭalaḥ || 17 ||    || (fol. 50v4)

Microfilm Details

Reel No. B 135/19

Date of Filming 17-10-1971

Exposures 60

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 10v–11r, 15v–16r, 20v–21r, 22v–23r, 25v–26r and 30v–31r

Catalogued by BK

Date 09-02-2007

Bibliography