B 135-19 Pārameśvarīmatatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 135/19
Title: Pārameśvarīmatatantra
Dimensions: 35.5 x 8.5 cm x 50 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/631
Remarks:
Reel No. B 135-19 Inventory No. 49528
Title Pārameśvarīmatatantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete; marginal damaged; fol. 28 is missing
Size 35.5 x 8.5 cm
Folios 49
Lines per Folio 8
Foliation figures in the middle right-hand margin on the verso
Place of Deposit NAK
Accession No. 4/631
Manuscript Features
After the colophon folio there is a list of content of the text covering one extra folio.
Excerpts
Beginning
❖ oṃ namo bhairavāya ||
śrīdevy uvāca ||
śrutaṃ deva mayā sarvvaṃ tvatprasādāvadhāritaṃ |
adhunā śrotum icchāmi pāramparyyakramāgataṃ ||
kathaṃ meruṃ (!) samutpannam (!) uddhāran tasya kīḍṛśaṃ |
///ntātaṃ (!) kīḍṛśan deva yatrotpannañ carācaram ||
ṣaḍvidhañ ca kulāmnāyaṃ ṣoḍhānyāsena saṃyutaṃ |
mantramudrāś ca vidyāś ca anekākāraviśmayam (!) ||
kathaṃ kena prakāreṇa meruma/// sthitam |
vāgeśvarī (!) mahāmāyā cāmuṇḍā kulanāyakā (!) (fol. 1v1–3)
End
guḍikāsiddhiṃ jānīyāl labhate nātra saṃśayaḥ |
uttare yamadūtī ca vilomena samuccaret |
gavākṣeṇa samāyuktaṃ vaṭapatrāṇi homayet |
akṣayaṃ labhate vittaṃ tathā mīśānabhāṣitaṃ |
mahālakṣmīvilomena bilvapatrājyasaṃyutaṃ |
aṣṭottarasahasreṇa vīrasiddhim avāpnuyāt ||
etat karmma aghorasya uktaṃ ca parameśvari |
yad icchet sādhayet kāryyaṃ asya maṃtraprabhāvataḥ || || (fol. 50v2–4)
Colophon
iti pārameśvarīmatanavakoṭisaṃhitāyāṃ caturāśītisāhasre (‥‥‥‥‥)catuścatvāriṃśatimaḥ paṭalaḥ || 17 || || (fol. 50v4)
Microfilm Details
Reel No. B 135/19
Date of Filming 17-10-1971
Exposures 60
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 10v–11r, 15v–16r, 20v–21r, 22v–23r, 25v–26r and 30v–31r
Catalogued by BK
Date 09-02-2007
Bibliography